Declension table of ?diṅmūḍha

Deva

NeuterSingularDualPlural
Nominativediṅmūḍham diṅmūḍhe diṅmūḍhāni
Vocativediṅmūḍha diṅmūḍhe diṅmūḍhāni
Accusativediṅmūḍham diṅmūḍhe diṅmūḍhāni
Instrumentaldiṅmūḍhena diṅmūḍhābhyām diṅmūḍhaiḥ
Dativediṅmūḍhāya diṅmūḍhābhyām diṅmūḍhebhyaḥ
Ablativediṅmūḍhāt diṅmūḍhābhyām diṅmūḍhebhyaḥ
Genitivediṅmūḍhasya diṅmūḍhayoḥ diṅmūḍhānām
Locativediṅmūḍhe diṅmūḍhayoḥ diṅmūḍheṣu

Compound diṅmūḍha -

Adverb -diṅmūḍham -diṅmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria