Declension table of ?diṅmūḍha

Deva

MasculineSingularDualPlural
Nominativediṅmūḍhaḥ diṅmūḍhau diṅmūḍhāḥ
Vocativediṅmūḍha diṅmūḍhau diṅmūḍhāḥ
Accusativediṅmūḍham diṅmūḍhau diṅmūḍhān
Instrumentaldiṅmūḍhena diṅmūḍhābhyām diṅmūḍhaiḥ diṅmūḍhebhiḥ
Dativediṅmūḍhāya diṅmūḍhābhyām diṅmūḍhebhyaḥ
Ablativediṅmūḍhāt diṅmūḍhābhyām diṅmūḍhebhyaḥ
Genitivediṅmūḍhasya diṅmūḍhayoḥ diṅmūḍhānām
Locativediṅmūḍhe diṅmūḍhayoḥ diṅmūḍheṣu

Compound diṅmūḍha -

Adverb -diṅmūḍham -diṅmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria