Declension table of ?didyut

Deva

FeminineSingularDualPlural
Nominativedidyut didyutau didyutaḥ
Vocativedidyut didyutau didyutaḥ
Accusativedidyutam didyutau didyutaḥ
Instrumentaldidyutā didyudbhyām didyudbhiḥ
Dativedidyute didyudbhyām didyudbhyaḥ
Ablativedidyutaḥ didyudbhyām didyudbhyaḥ
Genitivedidyutaḥ didyutoḥ didyutām
Locativedidyuti didyutoḥ didyutsu

Compound didyut -

Adverb -didyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria