Declension table of ?didyotiṣu

Deva

MasculineSingularDualPlural
Nominativedidyotiṣuḥ didyotiṣū didyotiṣavaḥ
Vocativedidyotiṣo didyotiṣū didyotiṣavaḥ
Accusativedidyotiṣum didyotiṣū didyotiṣūn
Instrumentaldidyotiṣuṇā didyotiṣubhyām didyotiṣubhiḥ
Dativedidyotiṣave didyotiṣubhyām didyotiṣubhyaḥ
Ablativedidyotiṣoḥ didyotiṣubhyām didyotiṣubhyaḥ
Genitivedidyotiṣoḥ didyotiṣvoḥ didyotiṣūṇām
Locativedidyotiṣau didyotiṣvoḥ didyotiṣuṣu

Compound didyotiṣu -

Adverb -didyotiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria