Declension table of ?didhikṣā

Deva

FeminineSingularDualPlural
Nominativedidhikṣā didhikṣe didhikṣāḥ
Vocativedidhikṣe didhikṣe didhikṣāḥ
Accusativedidhikṣām didhikṣe didhikṣāḥ
Instrumentaldidhikṣayā didhikṣābhyām didhikṣābhiḥ
Dativedidhikṣāyai didhikṣābhyām didhikṣābhyaḥ
Ablativedidhikṣāyāḥ didhikṣābhyām didhikṣābhyaḥ
Genitivedidhikṣāyāḥ didhikṣayoḥ didhikṣāṇām
Locativedidhikṣāyām didhikṣayoḥ didhikṣāsu

Adverb -didhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria