Declension table of ?didhīrṣā

Deva

FeminineSingularDualPlural
Nominativedidhīrṣā didhīrṣe didhīrṣāḥ
Vocativedidhīrṣe didhīrṣe didhīrṣāḥ
Accusativedidhīrṣām didhīrṣe didhīrṣāḥ
Instrumentaldidhīrṣayā didhīrṣābhyām didhīrṣābhiḥ
Dativedidhīrṣāyai didhīrṣābhyām didhīrṣābhyaḥ
Ablativedidhīrṣāyāḥ didhīrṣābhyām didhīrṣābhyaḥ
Genitivedidhīrṣāyāḥ didhīrṣayoḥ didhīrṣāṇām
Locativedidhīrṣāyām didhīrṣayoḥ didhīrṣāsu

Adverb -didhīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria