Declension table of ?didhīṣu

Deva

FeminineSingularDualPlural
Nominativedidhīṣuḥ didhīṣū didhīṣavaḥ
Vocativedidhīṣo didhīṣū didhīṣavaḥ
Accusativedidhīṣum didhīṣū didhīṣūḥ
Instrumentaldidhīṣvā didhīṣubhyām didhīṣubhiḥ
Dativedidhīṣvai didhīṣave didhīṣubhyām didhīṣubhyaḥ
Ablativedidhīṣvāḥ didhīṣoḥ didhīṣubhyām didhīṣubhyaḥ
Genitivedidhīṣvāḥ didhīṣoḥ didhīṣvoḥ didhīṣūṇām
Locativedidhīṣvām didhīṣau didhīṣvoḥ didhīṣuṣu

Compound didhīṣu -

Adverb -didhīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria