Declension table of ?diddāpura

Deva

NeuterSingularDualPlural
Nominativediddāpuram diddāpure diddāpurāṇi
Vocativediddāpura diddāpure diddāpurāṇi
Accusativediddāpuram diddāpure diddāpurāṇi
Instrumentaldiddāpureṇa diddāpurābhyām diddāpuraiḥ
Dativediddāpurāya diddāpurābhyām diddāpurebhyaḥ
Ablativediddāpurāt diddāpurābhyām diddāpurebhyaḥ
Genitivediddāpurasya diddāpurayoḥ diddāpurāṇām
Locativediddāpure diddāpurayoḥ diddāpureṣu

Compound diddāpura -

Adverb -diddāpuram -diddāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria