Declension table of ?didambhiṣu

Deva

NeuterSingularDualPlural
Nominativedidambhiṣu didambhiṣuṇī didambhiṣūṇi
Vocativedidambhiṣu didambhiṣuṇī didambhiṣūṇi
Accusativedidambhiṣu didambhiṣuṇī didambhiṣūṇi
Instrumentaldidambhiṣuṇā didambhiṣubhyām didambhiṣubhiḥ
Dativedidambhiṣuṇe didambhiṣubhyām didambhiṣubhyaḥ
Ablativedidambhiṣuṇaḥ didambhiṣubhyām didambhiṣubhyaḥ
Genitivedidambhiṣuṇaḥ didambhiṣuṇoḥ didambhiṣūṇām
Locativedidambhiṣuṇi didambhiṣuṇoḥ didambhiṣuṣu

Compound didambhiṣu -

Adverb -didambhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria