Declension table of ?didambhiṣu

Deva

MasculineSingularDualPlural
Nominativedidambhiṣuḥ didambhiṣū didambhiṣavaḥ
Vocativedidambhiṣo didambhiṣū didambhiṣavaḥ
Accusativedidambhiṣum didambhiṣū didambhiṣūn
Instrumentaldidambhiṣuṇā didambhiṣubhyām didambhiṣubhiḥ
Dativedidambhiṣave didambhiṣubhyām didambhiṣubhyaḥ
Ablativedidambhiṣoḥ didambhiṣubhyām didambhiṣubhyaḥ
Genitivedidambhiṣoḥ didambhiṣvoḥ didambhiṣūṇām
Locativedidambhiṣau didambhiṣvoḥ didambhiṣuṣu

Compound didambhiṣu -

Adverb -didambhiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria