Declension table of didṛkṣu

Deva

NeuterSingularDualPlural
Nominativedidṛkṣu didṛkṣuṇī didṛkṣūṇi
Vocativedidṛkṣu didṛkṣuṇī didṛkṣūṇi
Accusativedidṛkṣu didṛkṣuṇī didṛkṣūṇi
Instrumentaldidṛkṣuṇā didṛkṣubhyām didṛkṣubhiḥ
Dativedidṛkṣuṇe didṛkṣubhyām didṛkṣubhyaḥ
Ablativedidṛkṣuṇaḥ didṛkṣubhyām didṛkṣubhyaḥ
Genitivedidṛkṣuṇaḥ didṛkṣuṇoḥ didṛkṣūṇām
Locativedidṛkṣuṇi didṛkṣuṇoḥ didṛkṣuṣu

Compound didṛkṣu -

Adverb -didṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria