Declension table of didṛkṣu

Deva

MasculineSingularDualPlural
Nominativedidṛkṣuḥ didṛkṣū didṛkṣavaḥ
Vocativedidṛkṣo didṛkṣū didṛkṣavaḥ
Accusativedidṛkṣum didṛkṣū didṛkṣūn
Instrumentaldidṛkṣuṇā didṛkṣubhyām didṛkṣubhiḥ
Dativedidṛkṣave didṛkṣubhyām didṛkṣubhyaḥ
Ablativedidṛkṣoḥ didṛkṣubhyām didṛkṣubhyaḥ
Genitivedidṛkṣoḥ didṛkṣvoḥ didṛkṣūṇām
Locativedidṛkṣau didṛkṣvoḥ didṛkṣuṣu

Compound didṛkṣu -

Adverb -didṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria