Declension table of ?didṛkṣitṛ

Deva

MasculineSingularDualPlural
Nominativedidṛkṣitā didṛkṣitārau didṛkṣitāraḥ
Vocativedidṛkṣitaḥ didṛkṣitārau didṛkṣitāraḥ
Accusativedidṛkṣitāram didṛkṣitārau didṛkṣitṝn
Instrumentaldidṛkṣitrā didṛkṣitṛbhyām didṛkṣitṛbhiḥ
Dativedidṛkṣitre didṛkṣitṛbhyām didṛkṣitṛbhyaḥ
Ablativedidṛkṣituḥ didṛkṣitṛbhyām didṛkṣitṛbhyaḥ
Genitivedidṛkṣituḥ didṛkṣitroḥ didṛkṣitṝṇām
Locativedidṛkṣitari didṛkṣitroḥ didṛkṣitṛṣu

Compound didṛkṣitṛ -

Adverb -didṛkṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria