Declension table of ?didṛkṣeya

Deva

MasculineSingularDualPlural
Nominativedidṛkṣeyaḥ didṛkṣeyau didṛkṣeyāḥ
Vocativedidṛkṣeya didṛkṣeyau didṛkṣeyāḥ
Accusativedidṛkṣeyam didṛkṣeyau didṛkṣeyān
Instrumentaldidṛkṣeyeṇa didṛkṣeyābhyām didṛkṣeyaiḥ didṛkṣeyebhiḥ
Dativedidṛkṣeyāya didṛkṣeyābhyām didṛkṣeyebhyaḥ
Ablativedidṛkṣeyāt didṛkṣeyābhyām didṛkṣeyebhyaḥ
Genitivedidṛkṣeyasya didṛkṣeyayoḥ didṛkṣeyāṇām
Locativedidṛkṣeye didṛkṣeyayoḥ didṛkṣeyeṣu

Compound didṛkṣeya -

Adverb -didṛkṣeyam -didṛkṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria