Declension table of ?didṛkṣeṇya

Deva

NeuterSingularDualPlural
Nominativedidṛkṣeṇyam didṛkṣeṇye didṛkṣeṇyāni
Vocativedidṛkṣeṇya didṛkṣeṇye didṛkṣeṇyāni
Accusativedidṛkṣeṇyam didṛkṣeṇye didṛkṣeṇyāni
Instrumentaldidṛkṣeṇyena didṛkṣeṇyābhyām didṛkṣeṇyaiḥ
Dativedidṛkṣeṇyāya didṛkṣeṇyābhyām didṛkṣeṇyebhyaḥ
Ablativedidṛkṣeṇyāt didṛkṣeṇyābhyām didṛkṣeṇyebhyaḥ
Genitivedidṛkṣeṇyasya didṛkṣeṇyayoḥ didṛkṣeṇyānām
Locativedidṛkṣeṇye didṛkṣeṇyayoḥ didṛkṣeṇyeṣu

Compound didṛkṣeṇya -

Adverb -didṛkṣeṇyam -didṛkṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria