Declension table of didṛkṣā

Deva

FeminineSingularDualPlural
Nominativedidṛkṣā didṛkṣe didṛkṣāḥ
Vocativedidṛkṣe didṛkṣe didṛkṣāḥ
Accusativedidṛkṣām didṛkṣe didṛkṣāḥ
Instrumentaldidṛkṣayā didṛkṣābhyām didṛkṣābhiḥ
Dativedidṛkṣāyai didṛkṣābhyām didṛkṣābhyaḥ
Ablativedidṛkṣāyāḥ didṛkṣābhyām didṛkṣābhyaḥ
Genitivedidṛkṣāyāḥ didṛkṣayoḥ didṛkṣāṇām
Locativedidṛkṣāyām didṛkṣayoḥ didṛkṣāsu

Adverb -didṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria