Declension table of ?diṣṭivṛddhi

Deva

FeminineSingularDualPlural
Nominativediṣṭivṛddhiḥ diṣṭivṛddhī diṣṭivṛddhayaḥ
Vocativediṣṭivṛddhe diṣṭivṛddhī diṣṭivṛddhayaḥ
Accusativediṣṭivṛddhim diṣṭivṛddhī diṣṭivṛddhīḥ
Instrumentaldiṣṭivṛddhyā diṣṭivṛddhibhyām diṣṭivṛddhibhiḥ
Dativediṣṭivṛddhyai diṣṭivṛddhaye diṣṭivṛddhibhyām diṣṭivṛddhibhyaḥ
Ablativediṣṭivṛddhyāḥ diṣṭivṛddheḥ diṣṭivṛddhibhyām diṣṭivṛddhibhyaḥ
Genitivediṣṭivṛddhyāḥ diṣṭivṛddheḥ diṣṭivṛddhyoḥ diṣṭivṛddhīnām
Locativediṣṭivṛddhyām diṣṭivṛddhau diṣṭivṛddhyoḥ diṣṭivṛddhiṣu

Compound diṣṭivṛddhi -

Adverb -diṣṭivṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria