Declension table of ?diṣṭaparā

Deva

FeminineSingularDualPlural
Nominativediṣṭaparā diṣṭapare diṣṭaparāḥ
Vocativediṣṭapare diṣṭapare diṣṭaparāḥ
Accusativediṣṭaparām diṣṭapare diṣṭaparāḥ
Instrumentaldiṣṭaparayā diṣṭaparābhyām diṣṭaparābhiḥ
Dativediṣṭaparāyai diṣṭaparābhyām diṣṭaparābhyaḥ
Ablativediṣṭaparāyāḥ diṣṭaparābhyām diṣṭaparābhyaḥ
Genitivediṣṭaparāyāḥ diṣṭaparayoḥ diṣṭaparāṇām
Locativediṣṭaparāyām diṣṭaparayoḥ diṣṭaparāsu

Adverb -diṣṭaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria