Declension table of ?diṣṭapara

Deva

NeuterSingularDualPlural
Nominativediṣṭaparam diṣṭapare diṣṭaparāṇi
Vocativediṣṭapara diṣṭapare diṣṭaparāṇi
Accusativediṣṭaparam diṣṭapare diṣṭaparāṇi
Instrumentaldiṣṭapareṇa diṣṭaparābhyām diṣṭaparaiḥ
Dativediṣṭaparāya diṣṭaparābhyām diṣṭaparebhyaḥ
Ablativediṣṭaparāt diṣṭaparābhyām diṣṭaparebhyaḥ
Genitivediṣṭaparasya diṣṭaparayoḥ diṣṭaparāṇām
Locativediṣṭapare diṣṭaparayoḥ diṣṭapareṣu

Compound diṣṭapara -

Adverb -diṣṭaparam -diṣṭaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria