Declension table of ?diṣṭakārin

Deva

NeuterSingularDualPlural
Nominativediṣṭakāri diṣṭakāriṇī diṣṭakārīṇi
Vocativediṣṭakārin diṣṭakāri diṣṭakāriṇī diṣṭakārīṇi
Accusativediṣṭakāri diṣṭakāriṇī diṣṭakārīṇi
Instrumentaldiṣṭakāriṇā diṣṭakāribhyām diṣṭakāribhiḥ
Dativediṣṭakāriṇe diṣṭakāribhyām diṣṭakāribhyaḥ
Ablativediṣṭakāriṇaḥ diṣṭakāribhyām diṣṭakāribhyaḥ
Genitivediṣṭakāriṇaḥ diṣṭakāriṇoḥ diṣṭakāriṇām
Locativediṣṭakāriṇi diṣṭakāriṇoḥ diṣṭakāriṣu

Compound diṣṭakāri -

Adverb -diṣṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria