Declension table of ?diṣṭakāriṇī

Deva

FeminineSingularDualPlural
Nominativediṣṭakāriṇī diṣṭakāriṇyau diṣṭakāriṇyaḥ
Vocativediṣṭakāriṇi diṣṭakāriṇyau diṣṭakāriṇyaḥ
Accusativediṣṭakāriṇīm diṣṭakāriṇyau diṣṭakāriṇīḥ
Instrumentaldiṣṭakāriṇyā diṣṭakāriṇībhyām diṣṭakāriṇībhiḥ
Dativediṣṭakāriṇyai diṣṭakāriṇībhyām diṣṭakāriṇībhyaḥ
Ablativediṣṭakāriṇyāḥ diṣṭakāriṇībhyām diṣṭakāriṇībhyaḥ
Genitivediṣṭakāriṇyāḥ diṣṭakāriṇyoḥ diṣṭakāriṇīnām
Locativediṣṭakāriṇyām diṣṭakāriṇyoḥ diṣṭakāriṇīṣu

Compound diṣṭakāriṇi - diṣṭakāriṇī -

Adverb -diṣṭakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria