Declension table of ?diṣṭadṛśā

Deva

FeminineSingularDualPlural
Nominativediṣṭadṛśā diṣṭadṛśe diṣṭadṛśāḥ
Vocativediṣṭadṛśe diṣṭadṛśe diṣṭadṛśāḥ
Accusativediṣṭadṛśām diṣṭadṛśe diṣṭadṛśāḥ
Instrumentaldiṣṭadṛśayā diṣṭadṛśābhyām diṣṭadṛśābhiḥ
Dativediṣṭadṛśāyai diṣṭadṛśābhyām diṣṭadṛśābhyaḥ
Ablativediṣṭadṛśāyāḥ diṣṭadṛśābhyām diṣṭadṛśābhyaḥ
Genitivediṣṭadṛśāyāḥ diṣṭadṛśayoḥ diṣṭadṛśānām
Locativediṣṭadṛśāyām diṣṭadṛśayoḥ diṣṭadṛśāsu

Adverb -diṣṭadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria