Declension table of ?diṣṭadṛś

Deva

NeuterSingularDualPlural
Nominativediṣṭadṛk diṣṭadṛśī diṣṭadṛṃśi
Vocativediṣṭadṛk diṣṭadṛśī diṣṭadṛṃśi
Accusativediṣṭadṛk diṣṭadṛśī diṣṭadṛṃśi
Instrumentaldiṣṭadṛśā diṣṭadṛgbhyām diṣṭadṛgbhiḥ
Dativediṣṭadṛśe diṣṭadṛgbhyām diṣṭadṛgbhyaḥ
Ablativediṣṭadṛśaḥ diṣṭadṛgbhyām diṣṭadṛgbhyaḥ
Genitivediṣṭadṛśaḥ diṣṭadṛśoḥ diṣṭadṛśām
Locativediṣṭadṛśi diṣṭadṛśoḥ diṣṭadṛkṣu

Compound diṣṭadṛk -

Adverb -diṣṭadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria