Declension table of ?diṣṭānta

Deva

MasculineSingularDualPlural
Nominativediṣṭāntaḥ diṣṭāntau diṣṭāntāḥ
Vocativediṣṭānta diṣṭāntau diṣṭāntāḥ
Accusativediṣṭāntam diṣṭāntau diṣṭāntān
Instrumentaldiṣṭāntena diṣṭāntābhyām diṣṭāntaiḥ diṣṭāntebhiḥ
Dativediṣṭāntāya diṣṭāntābhyām diṣṭāntebhyaḥ
Ablativediṣṭāntāt diṣṭāntābhyām diṣṭāntebhyaḥ
Genitivediṣṭāntasya diṣṭāntayoḥ diṣṭāntānām
Locativediṣṭānte diṣṭāntayoḥ diṣṭānteṣu

Compound diṣṭānta -

Adverb -diṣṭāntam -diṣṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria