Declension table of diṣṭa

Deva

MasculineSingularDualPlural
Nominativediṣṭaḥ diṣṭau diṣṭāḥ
Vocativediṣṭa diṣṭau diṣṭāḥ
Accusativediṣṭam diṣṭau diṣṭān
Instrumentaldiṣṭena diṣṭābhyām diṣṭaiḥ diṣṭebhiḥ
Dativediṣṭāya diṣṭābhyām diṣṭebhyaḥ
Ablativediṣṭāt diṣṭābhyām diṣṭebhyaḥ
Genitivediṣṭasya diṣṭayoḥ diṣṭānām
Locativediṣṭe diṣṭayoḥ diṣṭeṣu

Compound diṣṭa -

Adverb -diṣṭam -diṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria