Declension table of ?diṣṇu

Deva

NeuterSingularDualPlural
Nominativediṣṇu diṣṇunī diṣṇūni
Vocativediṣṇu diṣṇunī diṣṇūni
Accusativediṣṇu diṣṇunī diṣṇūni
Instrumentaldiṣṇunā diṣṇubhyām diṣṇubhiḥ
Dativediṣṇune diṣṇubhyām diṣṇubhyaḥ
Ablativediṣṇunaḥ diṣṇubhyām diṣṇubhyaḥ
Genitivediṣṇunaḥ diṣṇunoḥ diṣṇūnām
Locativediṣṇuni diṣṇunoḥ diṣṇuṣu

Compound diṣṇu -

Adverb -diṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria