Declension table of ?diṇḍīya

Deva

MasculineSingularDualPlural
Nominativediṇḍīyaḥ diṇḍīyau diṇḍīyāḥ
Vocativediṇḍīya diṇḍīyau diṇḍīyāḥ
Accusativediṇḍīyam diṇḍīyau diṇḍīyān
Instrumentaldiṇḍīyena diṇḍīyābhyām diṇḍīyaiḥ diṇḍīyebhiḥ
Dativediṇḍīyāya diṇḍīyābhyām diṇḍīyebhyaḥ
Ablativediṇḍīyāt diṇḍīyābhyām diṇḍīyebhyaḥ
Genitivediṇḍīyasya diṇḍīyayoḥ diṇḍīyānām
Locativediṇḍīye diṇḍīyayoḥ diṇḍīyeṣu

Compound diṇḍīya -

Adverb -diṇḍīyam -diṇḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria