Declension table of ?dhyuṣita

Deva

MasculineSingularDualPlural
Nominativedhyuṣitaḥ dhyuṣitau dhyuṣitāḥ
Vocativedhyuṣita dhyuṣitau dhyuṣitāḥ
Accusativedhyuṣitam dhyuṣitau dhyuṣitān
Instrumentaldhyuṣitena dhyuṣitābhyām dhyuṣitaiḥ dhyuṣitebhiḥ
Dativedhyuṣitāya dhyuṣitābhyām dhyuṣitebhyaḥ
Ablativedhyuṣitāt dhyuṣitābhyām dhyuṣitebhyaḥ
Genitivedhyuṣitasya dhyuṣitayoḥ dhyuṣitānām
Locativedhyuṣite dhyuṣitayoḥ dhyuṣiteṣu

Compound dhyuṣita -

Adverb -dhyuṣitam -dhyuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria