Declension table of ?dhyāyati

Deva

MasculineSingularDualPlural
Nominativedhyāyatiḥ dhyāyatī dhyāyatayaḥ
Vocativedhyāyate dhyāyatī dhyāyatayaḥ
Accusativedhyāyatim dhyāyatī dhyāyatīn
Instrumentaldhyāyatinā dhyāyatibhyām dhyāyatibhiḥ
Dativedhyāyataye dhyāyatibhyām dhyāyatibhyaḥ
Ablativedhyāyateḥ dhyāyatibhyām dhyāyatibhyaḥ
Genitivedhyāyateḥ dhyāyatyoḥ dhyāyatīnām
Locativedhyāyatau dhyāyatyoḥ dhyāyatiṣu

Compound dhyāyati -

Adverb -dhyāyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria