Declension table of ?dhyāyantī

Deva

FeminineSingularDualPlural
Nominativedhyāyantī dhyāyantyau dhyāyantyaḥ
Vocativedhyāyanti dhyāyantyau dhyāyantyaḥ
Accusativedhyāyantīm dhyāyantyau dhyāyantīḥ
Instrumentaldhyāyantyā dhyāyantībhyām dhyāyantībhiḥ
Dativedhyāyantyai dhyāyantībhyām dhyāyantībhyaḥ
Ablativedhyāyantyāḥ dhyāyantībhyām dhyāyantībhyaḥ
Genitivedhyāyantyāḥ dhyāyantyoḥ dhyāyantīnām
Locativedhyāyantyām dhyāyantyoḥ dhyāyantīṣu

Compound dhyāyanti - dhyāyantī -

Adverb -dhyāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria