Declension table of ?dhyātavyā

Deva

FeminineSingularDualPlural
Nominativedhyātavyā dhyātavye dhyātavyāḥ
Vocativedhyātavye dhyātavye dhyātavyāḥ
Accusativedhyātavyām dhyātavye dhyātavyāḥ
Instrumentaldhyātavyayā dhyātavyābhyām dhyātavyābhiḥ
Dativedhyātavyāyai dhyātavyābhyām dhyātavyābhyaḥ
Ablativedhyātavyāyāḥ dhyātavyābhyām dhyātavyābhyaḥ
Genitivedhyātavyāyāḥ dhyātavyayoḥ dhyātavyānām
Locativedhyātavyāyām dhyātavyayoḥ dhyātavyāsu

Adverb -dhyātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria