Declension table of ?dhyātavya

Deva

NeuterSingularDualPlural
Nominativedhyātavyam dhyātavye dhyātavyāni
Vocativedhyātavya dhyātavye dhyātavyāni
Accusativedhyātavyam dhyātavye dhyātavyāni
Instrumentaldhyātavyena dhyātavyābhyām dhyātavyaiḥ
Dativedhyātavyāya dhyātavyābhyām dhyātavyebhyaḥ
Ablativedhyātavyāt dhyātavyābhyām dhyātavyebhyaḥ
Genitivedhyātavyasya dhyātavyayoḥ dhyātavyānām
Locativedhyātavye dhyātavyayoḥ dhyātavyeṣu

Compound dhyātavya -

Adverb -dhyātavyam -dhyātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria