Declension table of ?dhyātamātropasthita

Deva

NeuterSingularDualPlural
Nominativedhyātamātropasthitam dhyātamātropasthite dhyātamātropasthitāni
Vocativedhyātamātropasthita dhyātamātropasthite dhyātamātropasthitāni
Accusativedhyātamātropasthitam dhyātamātropasthite dhyātamātropasthitāni
Instrumentaldhyātamātropasthitena dhyātamātropasthitābhyām dhyātamātropasthitaiḥ
Dativedhyātamātropasthitāya dhyātamātropasthitābhyām dhyātamātropasthitebhyaḥ
Ablativedhyātamātropasthitāt dhyātamātropasthitābhyām dhyātamātropasthitebhyaḥ
Genitivedhyātamātropasthitasya dhyātamātropasthitayoḥ dhyātamātropasthitānām
Locativedhyātamātropasthite dhyātamātropasthitayoḥ dhyātamātropasthiteṣu

Compound dhyātamātropasthita -

Adverb -dhyātamātropasthitam -dhyātamātropasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria