Declension table of ?dhyātamātropanata

Deva

NeuterSingularDualPlural
Nominativedhyātamātropanatam dhyātamātropanate dhyātamātropanatāni
Vocativedhyātamātropanata dhyātamātropanate dhyātamātropanatāni
Accusativedhyātamātropanatam dhyātamātropanate dhyātamātropanatāni
Instrumentaldhyātamātropanatena dhyātamātropanatābhyām dhyātamātropanataiḥ
Dativedhyātamātropanatāya dhyātamātropanatābhyām dhyātamātropanatebhyaḥ
Ablativedhyātamātropanatāt dhyātamātropanatābhyām dhyātamātropanatebhyaḥ
Genitivedhyātamātropanatasya dhyātamātropanatayoḥ dhyātamātropanatānām
Locativedhyātamātropanate dhyātamātropanatayoḥ dhyātamātropanateṣu

Compound dhyātamātropanata -

Adverb -dhyātamātropanatam -dhyātamātropanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria