Declension table of ?dhyātamātrāgata

Deva

MasculineSingularDualPlural
Nominativedhyātamātrāgataḥ dhyātamātrāgatau dhyātamātrāgatāḥ
Vocativedhyātamātrāgata dhyātamātrāgatau dhyātamātrāgatāḥ
Accusativedhyātamātrāgatam dhyātamātrāgatau dhyātamātrāgatān
Instrumentaldhyātamātrāgatena dhyātamātrāgatābhyām dhyātamātrāgataiḥ dhyātamātrāgatebhiḥ
Dativedhyātamātrāgatāya dhyātamātrāgatābhyām dhyātamātrāgatebhyaḥ
Ablativedhyātamātrāgatāt dhyātamātrāgatābhyām dhyātamātrāgatebhyaḥ
Genitivedhyātamātrāgatasya dhyātamātrāgatayoḥ dhyātamātrāgatānām
Locativedhyātamātrāgate dhyātamātrāgatayoḥ dhyātamātrāgateṣu

Compound dhyātamātrāgata -

Adverb -dhyātamātrāgatam -dhyātamātrāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria