Declension table of ?dhyātamātra

Deva

MasculineSingularDualPlural
Nominativedhyātamātraḥ dhyātamātrau dhyātamātrāḥ
Vocativedhyātamātra dhyātamātrau dhyātamātrāḥ
Accusativedhyātamātram dhyātamātrau dhyātamātrān
Instrumentaldhyātamātreṇa dhyātamātrābhyām dhyātamātraiḥ dhyātamātrebhiḥ
Dativedhyātamātrāya dhyātamātrābhyām dhyātamātrebhyaḥ
Ablativedhyātamātrāt dhyātamātrābhyām dhyātamātrebhyaḥ
Genitivedhyātamātrasya dhyātamātrayoḥ dhyātamātrāṇām
Locativedhyātamātre dhyātamātrayoḥ dhyātamātreṣu

Compound dhyātamātra -

Adverb -dhyātamātram -dhyātamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria