Declension table of ?dhyātṛ

Deva

MasculineSingularDualPlural
Nominativedhyātā dhyātārau dhyātāraḥ
Vocativedhyātaḥ dhyātārau dhyātāraḥ
Accusativedhyātāram dhyātārau dhyātṝn
Instrumentaldhyātrā dhyātṛbhyām dhyātṛbhiḥ
Dativedhyātre dhyātṛbhyām dhyātṛbhyaḥ
Ablativedhyātuḥ dhyātṛbhyām dhyātṛbhyaḥ
Genitivedhyātuḥ dhyātroḥ dhyātṝṇām
Locativedhyātari dhyātroḥ dhyātṛṣu

Compound dhyātṛ -

Adverb -dhyātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria