Declension table of ?dhyānika

Deva

NeuterSingularDualPlural
Nominativedhyānikam dhyānike dhyānikāni
Vocativedhyānika dhyānike dhyānikāni
Accusativedhyānikam dhyānike dhyānikāni
Instrumentaldhyānikena dhyānikābhyām dhyānikaiḥ
Dativedhyānikāya dhyānikābhyām dhyānikebhyaḥ
Ablativedhyānikāt dhyānikābhyām dhyānikebhyaḥ
Genitivedhyānikasya dhyānikayoḥ dhyānikānām
Locativedhyānike dhyānikayoḥ dhyānikeṣu

Compound dhyānika -

Adverb -dhyānikam -dhyānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria