Declension table of ?dhyānika

Deva

MasculineSingularDualPlural
Nominativedhyānikaḥ dhyānikau dhyānikāḥ
Vocativedhyānika dhyānikau dhyānikāḥ
Accusativedhyānikam dhyānikau dhyānikān
Instrumentaldhyānikena dhyānikābhyām dhyānikaiḥ dhyānikebhiḥ
Dativedhyānikāya dhyānikābhyām dhyānikebhyaḥ
Ablativedhyānikāt dhyānikābhyām dhyānikebhyaḥ
Genitivedhyānikasya dhyānikayoḥ dhyānikānām
Locativedhyānike dhyānikayoḥ dhyānikeṣu

Compound dhyānika -

Adverb -dhyānikam -dhyānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria