Declension table of ?dhyānīya

Deva

MasculineSingularDualPlural
Nominativedhyānīyaḥ dhyānīyau dhyānīyāḥ
Vocativedhyānīya dhyānīyau dhyānīyāḥ
Accusativedhyānīyam dhyānīyau dhyānīyān
Instrumentaldhyānīyena dhyānīyābhyām dhyānīyaiḥ dhyānīyebhiḥ
Dativedhyānīyāya dhyānīyābhyām dhyānīyebhyaḥ
Ablativedhyānīyāt dhyānīyābhyām dhyānīyebhyaḥ
Genitivedhyānīyasya dhyānīyayoḥ dhyānīyānām
Locativedhyānīye dhyānīyayoḥ dhyānīyeṣu

Compound dhyānīya -

Adverb -dhyānīyam -dhyānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria