Declension table of dhyānibuddha

Deva

MasculineSingularDualPlural
Nominativedhyānibuddhaḥ dhyānibuddhau dhyānibuddhāḥ
Vocativedhyānibuddha dhyānibuddhau dhyānibuddhāḥ
Accusativedhyānibuddham dhyānibuddhau dhyānibuddhān
Instrumentaldhyānibuddhena dhyānibuddhābhyām dhyānibuddhaiḥ dhyānibuddhebhiḥ
Dativedhyānibuddhāya dhyānibuddhābhyām dhyānibuddhebhyaḥ
Ablativedhyānibuddhāt dhyānibuddhābhyām dhyānibuddhebhyaḥ
Genitivedhyānibuddhasya dhyānibuddhayoḥ dhyānibuddhānām
Locativedhyānibuddhe dhyānibuddhayoḥ dhyānibuddheṣu

Compound dhyānibuddha -

Adverb -dhyānibuddham -dhyānibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria