Declension table of ?dhyānaśataka

Deva

NeuterSingularDualPlural
Nominativedhyānaśatakam dhyānaśatake dhyānaśatakāni
Vocativedhyānaśataka dhyānaśatake dhyānaśatakāni
Accusativedhyānaśatakam dhyānaśatake dhyānaśatakāni
Instrumentaldhyānaśatakena dhyānaśatakābhyām dhyānaśatakaiḥ
Dativedhyānaśatakāya dhyānaśatakābhyām dhyānaśatakebhyaḥ
Ablativedhyānaśatakāt dhyānaśatakābhyām dhyānaśatakebhyaḥ
Genitivedhyānaśatakasya dhyānaśatakayoḥ dhyānaśatakānām
Locativedhyānaśatake dhyānaśatakayoḥ dhyānaśatakeṣu

Compound dhyānaśataka -

Adverb -dhyānaśatakam -dhyānaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria