Declension table of ?dhyānavat

Deva

NeuterSingularDualPlural
Nominativedhyānavat dhyānavantī dhyānavatī dhyānavanti
Vocativedhyānavat dhyānavantī dhyānavatī dhyānavanti
Accusativedhyānavat dhyānavantī dhyānavatī dhyānavanti
Instrumentaldhyānavatā dhyānavadbhyām dhyānavadbhiḥ
Dativedhyānavate dhyānavadbhyām dhyānavadbhyaḥ
Ablativedhyānavataḥ dhyānavadbhyām dhyānavadbhyaḥ
Genitivedhyānavataḥ dhyānavatoḥ dhyānavatām
Locativedhyānavati dhyānavatoḥ dhyānavatsu

Adverb -dhyānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria