Declension table of ?dhyānavat

Deva

MasculineSingularDualPlural
Nominativedhyānavān dhyānavantau dhyānavantaḥ
Vocativedhyānavan dhyānavantau dhyānavantaḥ
Accusativedhyānavantam dhyānavantau dhyānavataḥ
Instrumentaldhyānavatā dhyānavadbhyām dhyānavadbhiḥ
Dativedhyānavate dhyānavadbhyām dhyānavadbhyaḥ
Ablativedhyānavataḥ dhyānavadbhyām dhyānavadbhyaḥ
Genitivedhyānavataḥ dhyānavatoḥ dhyānavatām
Locativedhyānavati dhyānavatoḥ dhyānavatsu

Compound dhyānavat -

Adverb -dhyānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria