Declension table of ?dhyānatatpara

Deva

NeuterSingularDualPlural
Nominativedhyānatatparam dhyānatatpare dhyānatatparāṇi
Vocativedhyānatatpara dhyānatatpare dhyānatatparāṇi
Accusativedhyānatatparam dhyānatatpare dhyānatatparāṇi
Instrumentaldhyānatatpareṇa dhyānatatparābhyām dhyānatatparaiḥ
Dativedhyānatatparāya dhyānatatparābhyām dhyānatatparebhyaḥ
Ablativedhyānatatparāt dhyānatatparābhyām dhyānatatparebhyaḥ
Genitivedhyānatatparasya dhyānatatparayoḥ dhyānatatparāṇām
Locativedhyānatatpare dhyānatatparayoḥ dhyānatatpareṣu

Compound dhyānatatpara -

Adverb -dhyānatatparam -dhyānatatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria