Declension table of ?dhyānasthita

Deva

MasculineSingularDualPlural
Nominativedhyānasthitaḥ dhyānasthitau dhyānasthitāḥ
Vocativedhyānasthita dhyānasthitau dhyānasthitāḥ
Accusativedhyānasthitam dhyānasthitau dhyānasthitān
Instrumentaldhyānasthitena dhyānasthitābhyām dhyānasthitaiḥ dhyānasthitebhiḥ
Dativedhyānasthitāya dhyānasthitābhyām dhyānasthitebhyaḥ
Ablativedhyānasthitāt dhyānasthitābhyām dhyānasthitebhyaḥ
Genitivedhyānasthitasya dhyānasthitayoḥ dhyānasthitānām
Locativedhyānasthite dhyānasthitayoḥ dhyānasthiteṣu

Compound dhyānasthita -

Adverb -dhyānasthitam -dhyānasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria