Declension table of ?dhyānastha

Deva

MasculineSingularDualPlural
Nominativedhyānasthaḥ dhyānasthau dhyānasthāḥ
Vocativedhyānastha dhyānasthau dhyānasthāḥ
Accusativedhyānastham dhyānasthau dhyānasthān
Instrumentaldhyānasthena dhyānasthābhyām dhyānasthaiḥ dhyānasthebhiḥ
Dativedhyānasthāya dhyānasthābhyām dhyānasthebhyaḥ
Ablativedhyānasthāt dhyānasthābhyām dhyānasthebhyaḥ
Genitivedhyānasthasya dhyānasthayoḥ dhyānasthānām
Locativedhyānasthe dhyānasthayoḥ dhyānastheṣu

Compound dhyānastha -

Adverb -dhyānastham -dhyānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria