Declension table of ?dhyānapūta

Deva

MasculineSingularDualPlural
Nominativedhyānapūtaḥ dhyānapūtau dhyānapūtāḥ
Vocativedhyānapūta dhyānapūtau dhyānapūtāḥ
Accusativedhyānapūtam dhyānapūtau dhyānapūtān
Instrumentaldhyānapūtena dhyānapūtābhyām dhyānapūtaiḥ dhyānapūtebhiḥ
Dativedhyānapūtāya dhyānapūtābhyām dhyānapūtebhyaḥ
Ablativedhyānapūtāt dhyānapūtābhyām dhyānapūtebhyaḥ
Genitivedhyānapūtasya dhyānapūtayoḥ dhyānapūtānām
Locativedhyānapūte dhyānapūtayoḥ dhyānapūteṣu

Compound dhyānapūta -

Adverb -dhyānapūtam -dhyānapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria