Declension table of ?dhyānaphala

Deva

NeuterSingularDualPlural
Nominativedhyānaphalam dhyānaphale dhyānaphalāni
Vocativedhyānaphala dhyānaphale dhyānaphalāni
Accusativedhyānaphalam dhyānaphale dhyānaphalāni
Instrumentaldhyānaphalena dhyānaphalābhyām dhyānaphalaiḥ
Dativedhyānaphalāya dhyānaphalābhyām dhyānaphalebhyaḥ
Ablativedhyānaphalāt dhyānaphalābhyām dhyānaphalebhyaḥ
Genitivedhyānaphalasya dhyānaphalayoḥ dhyānaphalānām
Locativedhyānaphale dhyānaphalayoḥ dhyānaphaleṣu

Compound dhyānaphala -

Adverb -dhyānaphalam -dhyānaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria