Declension table of ?dhyānapāramitā

Deva

FeminineSingularDualPlural
Nominativedhyānapāramitā dhyānapāramite dhyānapāramitāḥ
Vocativedhyānapāramite dhyānapāramite dhyānapāramitāḥ
Accusativedhyānapāramitām dhyānapāramite dhyānapāramitāḥ
Instrumentaldhyānapāramitayā dhyānapāramitābhyām dhyānapāramitābhiḥ
Dativedhyānapāramitāyai dhyānapāramitābhyām dhyānapāramitābhyaḥ
Ablativedhyānapāramitāyāḥ dhyānapāramitābhyām dhyānapāramitābhyaḥ
Genitivedhyānapāramitāyāḥ dhyānapāramitayoḥ dhyānapāramitānām
Locativedhyānapāramitāyām dhyānapāramitayoḥ dhyānapāramitāsu

Adverb -dhyānapāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria